वांछित मन्त्र चुनें

सरो॑भ्यो धैव॒रमु॑प॒स्थाव॑राभ्यो॒ दाशं॑ वैश॒न्ताभ्यो॑ बै॒न्दं न॑ड्व॒लाभ्यः॒ शौष्क॑लं पा॒राय॑ मार्गा॒रम॑वा॒राय॑ कै॒वर्त्तं॑ ती॒र्थेभ्य॑ऽआ॒न्दं विष॑मेभ्यो मैना॒ल स्वने॑भ्यः॒ पर्ण॑कं॒ गुहा॑भ्यः॒ किरा॑त॒ꣳ सानु॑भ्यो॒ जम्भ॑कं॒ पर्व॑तेभ्यः किम्पूरु॒षम् ॥१६ ॥

मन्त्र उच्चारण
पद पाठ

सरो॑भ्य॒ इति॒ सरः॑ऽभ्यः। धै॒व॒रम्। उ॒प॒स्थाव॑राभ्य॒ इत्यु॑प॒ऽस्थाव॑राभ्यः। दाश॑म्। वै॒श॒न्ताभ्यः॑। बै॒न्दम्। न॒ड्व॒लाभ्यः॑। शौष्क॑लम्। पा॒राय॑। मा॒र्गा॒रम्। अ॒वा॒राय॑। कै॒वर्त्त॑म्। ती॒र्थेभ्यः॑। आ॒न्दम्। विष॑मेभ्य॒ इति॒ विऽस॑मेभ्यः। मै॒ना॒लम्। स्वने॑भ्यः। पर्ण॑कम्। गुहा॑भ्यः। किरा॑तम्। सानु॑भ्य॒ इति॒ सानु॑ऽभ्यः। जम्भ॑कम्। पर्व॑तेभ्यः। कि॒म्पू॒रु॒षम्। कि॒म्पु॒रु॒षमिति॑ किम्ऽपुरु॒षम् ॥१६ ॥

यजुर्वेद » अध्याय:30» मन्त्र:16


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे जगदीश्वर वा राजन् ! आप (सरोभ्यः) बड़े तालाबों के लिए (धैवरम्) धीवर के लड़के को (उपस्थावराभ्यः) समीपस्थ निकृष्ट क्रियाओं के अर्थ (दाशम्) जिसको दिया जावे उस सेवक को (वैशन्ताभ्यः) छोटे-छोटे जलाशयों के प्रबन्ध के लिए (बैन्दम्) निषाद के अपत्य को (नड्वलाभ्यः) नरसलवाली भूमि के लिए (शौष्कलम्) मच्छियों से जीवनेवाले को और (विषमेभ्यः) विकट देशों के लिए (मैनालम्) कामदेव को रोकनेवाले को (अवाराय) अपनी ओर आने के लिए (कैवर्त्तम्) जल में नौका को इस पार उस पार पहुँचानेवाले को (तीर्थेभ्यः) तरने के साधनों के लिए (आन्दम्) बाँधनेवाले को उत्पन्न कीजिए (पाराय) हरिण आदि की चेष्टा को समाप्त करने को प्रवृत्त हुए (मार्गारम्) व्याध के पुत्र को (स्वनेभ्यः) शब्दों के लिए (पर्णकम्) रक्षा करने में निन्दित भील को (गुहाभ्यः) गुहाओं के अर्थ (किरातम्) बहेलिये को (सानुभ्यः) शिखरों पर रहने के लिए प्रवृत्त हुए (जम्भकम्) नाश करनेवाले को और (पर्वतेभ्यः) पहाड़ों से (किम्पूरुषम्) खोटे जङ्गली मनुष्य को दूर कीजिए ॥१६ ॥
भावार्थभाषाः - मनुष्य लोग ईश्वर के गुण-कर्म-स्वभावों के अनुकूल कर्मों से कहार आदि की रक्षा कर और बहेलिये आदि हिंसकों को छोड़ के उत्तम सुख पावें ॥१६ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(सरोभ्यः) तडागेभ्यस्तारणाय (धैवरम्) धीवरस्यापत्यम् (उपस्थावराभ्यः) उपस्थिताभ्योऽवराभ्यो निकृष्टक्रियाभ्यः (दाशम्) दाशत्यस्मै तम् (वैशन्ताभ्यः) वेशन्ता अल्पजलाशयास्ता एव ताभ्यः (बैन्दम्) निषादस्यापत्यम् (नड्वलाभ्यः) नडा विद्यन्ते यासु भूमिषु ताभ्यः (शौष्कलम्) यश्शुष्कलैर्मत्स्यैर्जीवति तम् (पाराय) मृगकर्मसमाप्त्यर्थं प्रवृत्तम् (मार्गारम्) यो मृगाणामरिर्व्याधस्तस्यापत्यम् (अवाराय) अर्वाचीनमागमनाय (कैवर्त्तम्) जले नौकायाः परावरयोर्गमकम् (तीर्थेभ्यः) तरन्ति यैस्तीर्यन्ते वा तेभ्यः (आन्दम्) बन्धितारम् (विषमेभ्यः) विकटदेशेभ्यः (मैनालम्) यो मैनं कामदेवमलति वारयति तं जितेन्द्रियम् (स्वनेभ्यः) शब्देभ्यः (पर्णकम्) यः पर्णेषु पालनेषु कुत्सितस्तम् (गुहाभ्यः) कन्दराभ्यः (किरातम्) जनविशेषम् (सानुभ्यः) शैलशिखरेभ्यः (जम्भकम्) यो जम्भयति नाशयति तम् (पर्वतेभ्यः) गिरिभ्यः (किम्पूरुषम्) जाङ्गलं कुत्सितं मनुष्यम् ॥१६ ॥

पदार्थान्वयभाषाः - हे जगदीश्वर राजन् वा ! त्वं सरोभ्यो धैवरमुपस्थावराभ्यो दाशं वैशन्ताभ्यो बैन्दं नड्वलाभ्यः शौष्कलं विषमेभ्यो मैनालमवाराय कैवर्त्तं तीर्थेभ्य आन्दमासुव। पाराय मार्गारं स्वनेभ्यः पर्णकं गुहाभ्यः किरातं सानुभ्यो जम्भकं पर्वतेभ्यः किम्पूरुषं परासुव ॥१६ ॥
भावार्थभाषाः - मनुष्या ईश्वरगुणकर्मस्वभावानुकूलैः कर्मभिर्धीवरादीन् संरक्ष्य व्याधादीन् परित्यज्योत्तमं सुखं प्राप्नुवन्तु ॥१६ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे राजा ! कोळी, सेवक, निषाद (जलाशयाचा प्रबंधक) मच्छीमार, नाविक, भोई इत्यादींचे रक्षण करावे व शिकारी, शब्दवेधी बाण मारणारे, पशू पक्षांचा व्यापार करणारे, त्यांना मारणारे इत्यादी हिंसक लोकांना दूर करून सुख प्राप्त करावे.